A 413-30 Doṣajñāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/30
Title: Doṣajñāna
Dimensions: 31.9 x 12.2 cm x 2 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/863
Remarks:


Reel No. A 413-30 Inventory No. 19762

Title Doṣajñāna

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, marginal damage

Size 31.9 x 12.2 cm

Folios 2

Lines per Folio 16–17

Place of Deposit NAK

Accession No. 4/863

Manuscript Features

Excerpts

Beginning

śrigaṇeśāya namaḥ || ||

athārkṣanirīkṣaṇaṃ || ||

trivikramaḥ || || 

jñādhvi 4 rdik 10 sthityagā 12 rārkīraṃdhrer 8 kenurase 6 śaśī ||

rave kṣetrakha śākinyo rakṣaḥ pretāmaraḥ pitā || 1 ||

sūºº 8 kṣatrapāladoṣa 2 | 6 | 8 | candra ākāśa devīdoṣaḥ

1 maṃºº 12 śākinīdoṣaḥ | buºº 10 pretadoṣaḥ | śuºº 10 devadoṣaḥ | śaºº 10 | 12 | pitṛdoṣaḥ | praśnalagnād iti jñeyaṃ | (fol. 1v1–2)

«Sub colophon:»

|| iti akṣatanirīkṣaṇaṃ praśnadoṣaṃ samāptaṃ || (fol. 2r14)

End

praśno na tathyatāṃ yāti yadi śaṃbhuḥ svayaṃ vadet || || 

uraga śatabhiṣārdā vāsava striṇipūrvā (!)

/// nārā pārāvāreṣu yuktāḥ ||

tithi dhanavatī(!) ṣaṣṭhī dvādaśī vā caturthī

maraṇa sahita yogo rogināṃ kālahetuḥ || || (fol. 2r17 and border)

Microfilm Details

Reel No. A 413/30

Date of Filming 28-07-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-10-2004

Bibliography