A 413-30 Doṣajñāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/30
Title: Doṣajñāna
Dimensions: 31.9 x 12.2 cm x 2 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/863
Remarks:
Reel No. A 413-30 Inventory No. 19762
Title Doṣajñāna
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, marginal damage
Size 31.9 x 12.2 cm
Folios 2
Lines per Folio 16–17
Place of Deposit NAK
Accession No. 4/863
Manuscript Features
Excerpts
Beginning
śrigaṇeśāya namaḥ || ||
athārkṣanirīkṣaṇaṃ || ||
trivikramaḥ || ||
jñādhvi 4 rdik 10 sthityagā 12 rārkīraṃdhrer 8 kenurase 6 śaśī ||
rave kṣetrakha śākinyo rakṣaḥ pretāmaraḥ pitā || 1 ||
sūºº 8 kṣatrapāladoṣa 2 | 6 | 8 | candra ākāśa devīdoṣaḥ
1 maṃºº 12 śākinīdoṣaḥ | buºº 10 pretadoṣaḥ | śuºº 10 devadoṣaḥ | śaºº 10 | 12 | pitṛdoṣaḥ | praśnalagnād iti jñeyaṃ | (fol. 1v1–2)
«Sub colophon:»
|| iti akṣatanirīkṣaṇaṃ praśnadoṣaṃ samāptaṃ || (fol. 2r14)
End
praśno na tathyatāṃ yāti yadi śaṃbhuḥ svayaṃ vadet || ||
uraga śatabhiṣārdā vāsava striṇipūrvā (!)
/// nārā pārāvāreṣu yuktāḥ ||
tithi dhanavatī(!) ṣaṣṭhī dvādaśī vā caturthī
maraṇa sahita yogo rogināṃ kālahetuḥ || || (fol. 2r17 and border)
Microfilm Details
Reel No. A 413/30
Date of Filming 28-07-1972
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 27-10-2004
Bibliography